Page:Regnaud - Le Chariot de terre cuite, v4.djvu/105

Cette page a été validée par deux contributeurs.

97
NOTES SUR LE DIXIEME ACTE.

(137) Comm. prthivîdandapâlatâ prthivyâm prthivyâh vâ yo dandah çâsanam tam pâlayatiti prthivîdandapâlah tasya bhâvah sarvaprthivyâm koshthapâlâdhikâro bhavatv ity arthah. dandapâlah eva grâmakûtakah iti nâgarika iti câbhidhîyate ; sphutam cedam daçakumârâdau.

(138) Comm tasya râjaçyâlasya çakârasya pûrvam tadbhaginîpateh pâlakasya râjno râjye ity arthah. yathaiva vartamânâ kriyâ tathaivâstv ity anvayah ; kriyâ dânâdânasammânasnânavasanabhojanânganâdyaiçvaryopabhogalakshanah sarvavyâparah ity arthah. sajjanaçiromaninâ cârudattenâtiçaundiryâd evam abhihite’ pi çarvilakena pûrvam yathaiva vartamânâ kriyetyâder mâranarûpâ kriyâ buddheti tathaivâçayena paramotsâhena çarvilakah prâha paçyenam iti.

(139) Comm. te cârudattasya ekavâram tv idam anekadhâ priyam krtam bhûyah punah kim karomi.

(140) Comm. paçya (Stenz. param) tvam iti kathanena na samunniyate paramotsâhah çatruh krtâparâdhah çaranam upetya pâdayoh patitah çastrena na hantavyah upakârahatas tu kartavyah ity âryâ smartavyânupadam evoktâ âçir âçiçamsanalakshanâm granthasamâptim granthakâras tâvad avatârayati.

(141) Comm. virarasasthâyibhâvasya paramotsâhasya paramâvirbhâvah pratiti patham avataratîti sâkshinah sahrdayâh svîyabhâgyah priyavayasya pratâpaprabhâvasampâditâm priyaparamparâm cârudattah prâha labdheti.

(142) Comm. vasantasenâmâranâpavâdâdirûpasya câritryasya çuddhir ity arthah.

(143) Comm. râjâ… çâsti dushtanigrahasahitah çishtânugrahah.

(144) Comm. iyam priyâ vasantasenâ bhûyah punah prâptâ samgatety arthah.

(145) Comm. bhavân çarvilakah me mama vayasyah samgatah militah.