Page:Regnaud - Le Chariot de terre cuite, v4.djvu/104

Cette page a été validée par deux contributeurs.

96
LE CHARIOT DE TERRE CUITE.

ghatanam anayor dampatyor ity aho âçcaryam ity arthah anyathânayor dvayor api nâçasamavadhânasya sambhavâd iti bhâvah.

(129) Comm. dishtyâ daivena jîvitasuhrdâm âryakavasantasenâdhûtâdînâm mitrânâm vargah samûhah yasya tâdrçah âryah dishtyâ daivena na tv anyena kenâpi kâranena ity arthah.

(130) Comm. nâham daivena jivitasuhrdvargah kim tu yushmat prasâdenety uttaram dadau cârudattah. — etâvatparyantam evâyam adhiko granthah pustakântare tu çakâ. hîmâdike paccujjîvidehmi iti purushaih saha nishkrântah ity anantaram çarvilak. ârye, etc. — ity eva drçyate granthah evamvidhapûrvoparibhâvam âvahan na tv anyo’ yam adhikah krtrima itîdam ihâvadheyam. Ici se termine l’interpolation.

(131) Comm. râjâ âryakah.

(132) Comm. vasantasenâm avagunthyeti prâvârakena vasantasenâm acchâdyety arthah. — nirmokam iva reçyâtvam vyavacchidya varnântareneva vadhûpadâbhidheyatvena vasantasenâm bhujangim alamcakâreti bhâvah.

(133) Comm. îdrçam anityatvam kva râjâ pâlakah çakârah tatkrto vasantasenâcârudattâddinâm vadhah kva câyam âryakah âbhirah kshanâd eva bhûmidevah çrimahârâjaç caivamvidham ity arthah.

(134) Comm. kulapatih adhyakshah sarvasrâmîty arthah.

(135) Comm. samgatadevâlayeshu vihâro nastikâlaye iti koçah.

(136) Comm. mpratam jîvanasâphalyam prâpitâsmity arthah. daçabhih suvarnair mocitena nishkrîteneva samvâhakena nirvedâ : bhikshûbhûtena vasantasenâ salilasecanâdinâ jîvadavasthâm prâpiteti mahânupakârah âsid. idânîm sakalavihârakulapatitvâdhikâravitaranena pratyupakârapratikârah âsid iti sampadam jîvârid asmity asyâçayah.