Page:La Vallée-Poussin - Bouddhisme, études et matériaux.djvu/92

Cette page n’a pas encore été corrigée
— 78 —

rigrahakṛtyaṃ karoty ayam neyate ’bdhātuḥ. Yaḥ kāyasyāśitapīta [khādita]bhakṣitam paripācayaty ayam neyate tejodhātuḥ. Yah kriyasyâsYiisaprasvrisakrtyaiu karoty ayaiii ucyate vâyiidliâtuh. Yah knyasyâutahsausiryabhâvaui (1) abhiiiirvartayaty ayam ucyata âkâsadhâtuh. Yo [kâyasya] uâiuarïïpâûkuram (2) abhiairvartayati iiadakalâpayogeiia (3) panoavijùruiakriyasamprayuktaui sâsravain ca manovijùâuaiu ayam ucyate vijùâuadhâtuh.

Asatsv [etesu] pratyayesu kâyasyotpattir lia hhavati ; yadâdhyâtmikah i)rthivîdliâtur avikalo bhavaty, evam aptejovâyvâkâsavijfiâuadhâtavas câvikalâ bliavaiiti, tatah sarvcsâiu samavâyât kâyasyâbhiuirvrttir (4) bhavati.

Tatra prthivîdhâtor uaivaia bhavaty : ahain kâyasya [sainslesatah ] kathiuabhâvam abhiuii’vartavâiuïti ; abdhâtor uaivain bhavaty : ahaiu kâyasyâuiiparigrahakrtyani (5) karoinïti ; tejodhâtor iiaivani bhavaty : ahaiu kâyasyâsitapïtaLkhâditaJbhaksitaiu paripâcayâmïti ; vâyudliâtor uaivain bhavaty : ahaiu kâyasyâsvâsaprasvâsakrtyaiu karomîti ; âkâsadliâtor uaivain bhavaty : ahain kâyasyâutahsausiryain karomîti ; vijûâuadhâtor uaivain bhavaty [ : ahaiu kâyasya uâmarûpam abhiuirvartayâmïti] (6) ; kâyasyâpi uaivam bhavaty : ahara ebhih pratyayair jauita iti. Atha ca (7) satsv etesu pratyayesu kâyasyotpattir bhavati.

Tatra (8) prthivïdhâtur uâtmâ ua sattvo ua jîvo ua jautur na uiauujo na mânavo ua strï ua pumâu ua uapuinsakain ua câhani

(1) Sic Si. — Madh. kâyasyântatisausiryam. — Voir ci-dessous l. 18.

(2) aùkura manque dans Si. ; détiguré dans Madli. : rûpam kula.

(3) mduii kJiyim = nadakalàpa = a shade for travellers made on the wayside by throwing a pièce of cloth over ttiree pikes or pôles {mdim), a frame to lean spears against (Sarad Candra, p. 674). — Sur kalâpa voir Madh. p. 352, 561 ; Bca. 473, 523.

(4) MSS. utpattir.

(5) MSS. anugraha.

(6) Si : vijimdhâtor naivam bhavaty : aliam ebhih pratyayair janita iti.— Madh. : aham kâyam abhinirvartayârai. — Madh. introduit, avant le vijiiâna, la phrase suivante : ptor api naivain bhavaty : aham kâyasya parinâmanâkftyarn karoti, empruntée à la description du bâhya pratïtyasamutpâda p. 74-75.

(7) Madh. : atha ca punar satâm esâm pratyayânâm samavâyât….

(8) Cet alinéa manque dans Bhâmati.