Page:La Vallée-Poussin - Bouddhisme, études et matériaux.djvu/91

Cette page n’a pas encore été corrigée
— 77 —

aham samskârân abhinirvartayâmîti, samskârânâm api naivam bhavati : vayam avidyayâbliiuirvartitâ (1) iti ; evaiu yâvaj jâter (2) api naivain bbavati : abani jarâmaranam (3) abbinii’vartayâmïti, jarâmaranasyâpi (4) uaivani bbavaty : abam jâtyâbbiuirvartitam iti. Atba ca satyâin avidyâyâin sainskârânâm abbinirvrttir bbavati prâdurbbâvah ; evain yâvaj jâtyâin satyâm jarâmarauasyâl )binii’vrttir bbavati prâdm-bbâvaii (5).

Evam âdbyâtmikasya pratîtyasamutpâdasya betûpauibaudbo drastavyah.

Katham (6) âdbyâtmikasya pratîtyasamutpâdasya pratyayopanibandbo drastavya iti ? sannâin dbâtïïuâm samavâyât. Kataraesâm saimâin dbâtïinâin samavâyât ? yad idam rtbivyaptejovâyvâkâsavijùânadbâtûuâin samavâyâd âdbyâtmikasya pratïtycisamutpâdasya pratyayopauibandbo dra-stavyah (7).

Tatrâdbyâtmikasya (8) pratîtyasamutpâdasya prtbivîdbâtub katama iti V yo ’yam kâyasya sainsLesatah (9) katbinabbâvara abbiuirvartayaty ayam ucyate prtbivîdbâtub. Yab kâyasyâuupa-

(1) Śi. °nirvr̥ttā.

(2) Śi. jātyā.

(3) Bhām. jarāmaraṇādy.

(4) Bhām. jarāmaraṇādînām api.

(5) Bhām. atiia ca satsv avidyfidisu svayara acetanesu cetanantarânadhistliitesv api samskârâdïnâm utpattih, bïjâdisv iva satsv acetanesu cetanântarânadhistliitesv aijkurâdïnâm. idain pratîtya piâpya idam utpadyata ity etâvanmâtrasya dfstatvâc cetanâdliisthânasyânupalabdhel.i, so ’yam âdliyâtmikasya pratîtyasamutpâdasya helûpanibandlialj.

(6) Bhām. atha pratyayopanibandliah. rthivyaptejovâyvâkasavijnânadlmtûnârp samavâyâd bhavati kâyalj tatra kâyasya…. (voir ci-dessous ii. 8).

(7) Sur ces six dhâtus, voir Pitaputrasaniâgama dans <Si. AA, Bca. 508, Madhyamakdvatdra 262. — Dans Visuddhimagga, xi (Warren 157) est exposé le rôle de quatre éléments, terre, eau, chaleur, vent.

(8) Bhām. tatra kâyasya pf thividhâtub kâtiiiuyam nirvartayati, abdhâluti snehayati kâyam, tajodliâtu^i kâyasyâsitapïte paripâcayati, vâyudhâtuii kâyasya svâsâdi karoti, âkasadhâtul.i kâyasyântabsusirabhâvani karoti, yas tu nâmarûpâùkuram abliinirvartayati pancavijiîânakâ(r)yasarayuktam sâsravaih ca manovijnânam so ’yam ucyate vijnâncuihâtuh. — Suivent, en abrégé (pftiiivyâdi….. kâçhinyâdi…..) les explications des deux alinéas suivants.

(8) Sic Śi. — Madh. yaḥ kâyasya saṃśleṣāt ….