Page:La Vallée-Poussin - Bouddhisme, études et matériaux.djvu/88

Cette page n’a pas encore été corrigée
— 74 —

ankuram ablimirvartayâmîti ; aùkiirasyâpi uaivain bhavaty : aham bijenâbliinirvartita iti ; evani yâvat puspasya naivam bhavaty : aham phalaiu abhiuirvartayâuiïti ; phahisyâpi uaivain bhavaty : aham puspenâbhiuirvartitam iti (^). Atha punar bïje saty ankurasyâbliiuirvrttir biiavati prâdurbhâvah ; ovam yâvat puspe sati phalasyâbhinirvrttir bhavati pi-âJurbhâvah. Evani bâhyâsya pratîtyasamutpâdasya hetûpaiiibandho drastavyah

Kathain (2) bâhyâsya pratîtyasamutpâdasya pratyayopanibandho drastavyah ? saimâm dhâtiÏDâm samavâyât. Katamesâm saniiâm dhâtûuâni samavâyât V yadidani prthivyaptejovâyvâkâsartudhâtusaraavâyâd bâhyâsya pratîtyasamutpâdasya pratyayopauibaudho drastavyaii.

Tatra prthivîdhâtur bïjasya sanidhârauakrtyam karoti ; abdhâtur bïjasya snehanakrtyani karoti (3), tejodhâtur bïjasya paripâcauakrtyaiii karoti (3), vâyudhâtur bïjasyâbhiuirharauakrtyam karoti (3), âkâsadhâtur bïjasyâQâvarauakrtyani karoti, rtur api bïjasya pariuâmauâkrtyain karoti (3). Asatsv etesu pratyayesu bïjâd aùkurasyâbhinirvrttir ua bhavati ; yadâ (4) bâhyas ca prthivîdhâtur avilvalo bhavaty, evain aptejovâyvâkâsartudhâtavas câvikalâ bhavauti : tatah sarvesâm samavâvâd bïje uirudhvamâue [tato (5)] ‘ukurasyâbhinirvrttir bhavati (6).

Tatra prtiiivïdhâtor naivam bhavatv : aham bïjasya samdhâranakrtyaiu karomîti. evain yâvad C^) rtor api uaivaui bhavaty :

(1) Cette phrase est remplacée dans Bhàm. par : tasmâd asaty api caitanye bïjâdïnâm asaty api oânyasminn adhisthâtari kâi’yakâranabhâvaniyamo dfsyate. ukto hetûpanibandliah.

(2) Bhàm. pratyayopanibandliah pratïtyasamutpâdasyocyate. pratyayo hetûnâm sarnavâyati, hetum hetuiii praty ayante hetvantarânîti tesâm ayamânânâin bhâvah pratyayah samavâya iti yâvat. yathâ sannâni dhâtOnâm samavâyâd bîjalietur aiikuro jâyate. tatra ca ppthivïdhâtur bïjasya samgrahakrtyani icaroti yato ‘nkurah kathino bhavati ....

(3) D’après le tibétain ; Bca et Bhàm. bîjaiu snehayati ... paripâcayati ... abhinh-harati, expressions reprises dans le tibétain ci-dessous (voir acJl. 22).

(4) Bca yathâ.

(5) Bhàm. tad etesâra avikalânâin dhâtûnâra samavâye bïjani roliaty, aiikuro jâyate, nânyathâ. Tatra prtiiivïdhâtor....

(6) tatah (de las) manque dans les passages parallèles.

(7) Le tibétain donne ce développement in extenso. Bca. et Bhàm. : evam yâvad ftor api ….