Page:La Vallée-Poussin - Bouddhisme, études et matériaux.djvu/85

Cette page n’a pas encore été corrigée
— 71 —

tyasamutpâdo nâma [yad uta (1) asmin satïdara bhavati, asyotpâdâd idain utpadyate] (2) ; yad idam (3) avidyâpratyayâh samskârâḥ, saraskârapratyayam vijñânaṃ, vijñânapratyayam nâmarûpani, nâmarûpapratyayani sadâyatanam, sadâyatanapratyayaḥ sparsaḥ, sparsapratyayâ vedaaâ, vedanâpratyayà trsiiâ, trsnâpratyayam upâdâuain, upâdâaapratyayo bhavo, bhavapratyayâ jâtir, jâtipi’atyayâ jarâmaranasokaparidevaduhkhadaurmauasyopâyâsâh sambhavanti : evam asya kevalasya (4) mahato dahkbaskandhasyotpâdo bhavati.

Tatrâvidyânirodhât samskâranirodhah, samskâranirodhâd vijnânanirodho, vijnânanirodhân nâmarûpanirodho, uâmarûpauirodhât sadâyatananirodhah, sadâyatanaaii’odhât sparsauirodhah, sparsanirodhâd vedauânirodho, vedanânirodhât trsnânirodhas, trsuâûirodhâd iipâdânanirodha, upâdânanirodhâd bhavanirodho, bhavanirodhâj jâtinirodho, jâtinirodhâj jarâmaranasokaparidevaduhkhadaurmanasyopâyâsâ nirudhyaate. Evam asya kevalasya mahato duhkhaskandhasya nirodho bhavati : ayain ucyate pratîtyasamutpâdah (5).

Tatra (6) katamo dharmaḥ ? âryâstâiigainârgas [tadyathâ

(1) yad uta = hdi lta ste = tad yathâ.

(2) Pour le passage omis dans Bca. 386, dans Ahv. (tatra pratïtyasamutpâdo nama yad idam avidyâetc.), voir Bca. ix, 73, 474 (citant le Paramdrthasûnyatdsûtra : ayam dharmasaiiiketo yad asmin .... utpadyata iti) ; Madh 9,7 ; Mhv. ii, 285 : yad idam imasya sato idani bhavati, iraasya asato idam na bhavati, imasyotpâdâd idam utpadyata, imasya nirodhâd idam nirudhyati ti pi avidyâpratyayâli .... ; Sam. ii, 65 : iti imasmim sati idam hoti, imassuppâdâ idam uppajjati ; imasmln asati idam na hoti imassa nïrodhâ idam nirujjhati, yad idam avijjâccayâ .... ; Majjh. i, 262-3, ii, 32, iii, 63 ; Udâna i, 1.

Voir ci-dessus p. 49.

(3) yad idam = gan hdi.

(4) Voir ci dessus p. 62, n. 2.

(5) D’après le tibétain ayam bTiagavatâ .. . — Cet exposé du Pratïtyasamutpâda est trop connu et canonique pour qu’on en indique les sources. On notera cependant que le tibétain ne cori’espond pas exactement au sanscrit ... vijndnapratyayam nâmarûpain, qui donnerait rnam. par ces pai rkyen gyi ; mais plutôt au pâli vijnânapratyayàn {rkyen gyis) : pure coïncidence.

(6) La première phrase de cet alinéa dans Akv. Burn. 445 b : anekârtho hi dharmasabdaḥ. tad yathâ dharmam vo bhiksavo deéayisyâmy âdau