Page:La Vallée-Poussin - Bouddhisme, études et matériaux.djvu/134

Cette page n’a pas encore été corrigée
— 120 —

Vyayavinibaadhanatas ca abhâvâksayatâpratyaveksaiiatas (1) ca.

Tasyaivam dasâkârain pratïtyasamutpâdam pratyaveksamânasya nirâtmato nihsattvato uirjîvato nihpudgalatah kârakavedakarahitato ’svâmikato lietupratyayâdhÏQatah svabhâvasïiiiyato viviktato ’svabhâvatas ca prakrtyâ pi"atyaveksaiuânasya sûuyatâvimoksamukham âjâtani bhavati.

Tasyaivam bhavângânâm svabhâvaQirodhâtyantaviraoksapratyupasthânato na kim cid dharmauimittain utpadyate ; ato ’syânimittavimoksaraukham âjâtain bhavati.

Tasyaivam sliuyatânimittam avatîi’nasya na kas cid abhilâsa utpailyate ; anyatra niahâkarunâpûnakât sattvaparipâcanâd, evaiu asyâpranihitavimoksamukham âjâtatn bhavati.

Ya imâni trîni vimoksamukhâui bhâvayaun âtniaparasamjùâpagatah kârakavedakasainj àâpagato bhâvâbhâvasamjùâpagato bhûyasyâ mâtrayâ mahâkarunâpuraskrtah prayujyate ’pariuispanuâuâm bodhyafigânâm pariuispattaye, (’^) tasyaivani bhavati : sarayogât samskrtani pravartate, visaniyogâu na pravartate ; sâmagryâh samskrtani pravartate^ visâmagryâ na pravartate ; hanta vavam evam bahudosadustani samskrtam viditvâsya samyogasyâsyâh sâniagryâ vyavacchedam karisyânio, na câtyautopaéamara sarvasaniskârânam avirâgayisyâmah {^) sattvaparipâcauatayai.

evam asya bhavauto jinapiitrâh saniskâragatam bahudosadustam svabhâvarahitam anutpannâniruddham prakrtyâ pratyaveksamâiiasya mahâ karuiiabhinirhâratas ca sattvakâ[r]yânutsargatas câsaiigajiiâuribhimukho nâma prajûâpâramitâvihâra âmukhîbhavaty avabhâsayogena. Sa evani jnâuasamanvâgatah prajîiâpâramitâvihârâvabhâsito bodhyangâbârakâins ca prâtyayâu upasaniharati, na ca saniskrtasamvâsena sanivasati ; svabhâvopasamam ca saniskârânâiii pratyaveksate, na ca tatrâvatisthate bodhyaiigâparityaktatvât…

(1) Sic Dev. j Bendall, lacune.

(2) La fin de ce paragraphe dans Si. 228,3-6, et dans Madh.avat. 189,13-19.

(3) Si. adhigamayiçyâmah, qui correspond à thob pa du tibétain de Madh. avat.