Page:La Vallée-Poussin - Bouddhisme, études et matériaux.djvu/132

Cette page n’a pas encore été corrigée
— 118 —

aliâgatavipâkrihhiuirvrttiin ca kurvaiiti, lietum ca dadati vijùâuâbhinirvrttaye. Vijùânaiu api dvividhakâryapratyupasthânani bhavati : bhavapratisaindhini ca karoti, hetuin ca dadâti nâiuarûpâbhiuirvi’ttaye. Namai’ïïpaiu api dvividhakâryapratyupasthânam bhavati : auyouyopastambhauaiu ca karoti, hetuiu ca dadâti sadâyatanâbhinirvrttaye. Sadâyataiiam api dvividhakâryapratyupasthânain bhavati : svavisayavibhaktitâni câdarsayati, hetum ca dadâti sparsâbhiuirvrttaye. Sparso ’pi dvividhakâryapratyupasthâuo bhavati : âLamI)auaspari ;aaain ca karoti, hetum ca dadâti vedaiiâbhiuirvrttaye. Vedanâpi dvividhakâryapratyupasthâuâ bhavati : istâuistobhavavimuktâuubhavauam ca karoti, hetum ca dadâti trsuâbhiairvrttaye. Trsiiâpi dvividhakâryapratyupasthâuâ bhavati : sainnijauïyavastusainrâgain ca karoti, hetuni ca dadâty upâdâuâbhiuirvrttaye. Upâdâuam api dvividhakâryapratyupasthâuam bhavati : saïuklesabaudhauam ca karoti, hetum ca dadâti bhavâbhiuirvrttaye. Bhavo ’pi dvividhakâryapratyupasthâno bhavati : auyabhavagatipratyadliisthâuam ca karoti, hetuiu ca dadâti jâtyabhiuirvittaye. Jâtir api dvividhakâryapratyupasthâuâ bhavati : skandhonmajjaiiam ca karoti, hetum ca dadâti jarâbhinirvrttaye. Jarâpi dvividhakâryapratyupasthâuâ bhavati : iudriyaparipâkam ca karoti, hetum ca dadâti maranasamavadhâuâbhiuirvrttaye. Maranam api dvividhakâryapratyupastliâuam bhavati : samskâravidhvamsanam ca karoti, aparijùâuâuucchedam ceti (1).

Tatrâvidyâpratyayâh saniskârâ ity avidyâpratyayatâ samskârânâm auuccheda upastambhas ca ; samskârapratyayaiu vijnânam iti samskârapratyayatâ vijùâuâuâm auuccheda upastambhas ca. … jâtipratyayatâ jaramarauasyâuuccheda upastambhas ca.

Avidyâuirodhât sauiskârauirodha ity avidyâpratyayatâbhâvat samskârânâm vyupasamo ’uupastambhas ca ; jâtipratyayatâbhâvâj jarâmanasya vyupasamo ’uupastambhas ca. Tatrâvidyâ (’) trsuopâdâuaiu ca klesavartmauo vyavacchedah, samskârâ bhavas ca karmavartmauo vyavacchedah, pariśeṣaṃ (3)

(1) D’après Madh.avat. hetum ca dadâty aparijfiâaânuechedâya.

(2) Ce paragraphe est cité dans Bca. 351,2-7 ; les deux premières lignes dans Śi., 22711-12.

(3) Bca. parisi^tàny angânî.