Page:La Vallée-Poussin - Bouddhisme, études et matériaux.djvu/131

Cette page n’a pas encore été corrigée
— 117 —

dânâh sarvasokaparidevaduhkhadnnrmaïuisyopâyâsâli samudagacchauti, tesâm na kas cit saiimdâuetâ ; svabliâYâuâbliogâbbyâm ca vigaccbaoti, na caisâm kas cid vigamayitâ.

Evam (1) bodhisattvo uuloraâkâraiirpratïtyasamutpâdain pratyaveksate. Tasyaivani bbavati : satyesv auabhijùânain paramâi'tbato 'vidyâ ; avidyâprakrtasya karmaiio vipâkah saniskârâb ; samskârasaniuisritani pratbamain citlani vijùânam ; vijnâuasabajâs catvâra upâdauaskandbâ iiâiuarûpaiu ; nâmarïipavivrddbib sadâyatauam ; iudriyavisayavijùâiiatrayasamavadbâiiaiu sâsravani sparsah ; sparsasabajâ vedauâ ; vedanâdliyaA'asâiiaiii trsnâ ; trsnavivrddliir upâdâuam ; upâdâuaprasrtam sâsravain karma bbavah ; karluauisyamlo jâtih skaDdboumajjauam, skaudbaparipâko jarâjïruasya skaudhabbedo maranain, mriyamânasya vigaccbatab sammîidbasya sâbbisvaùgasya brdayasanitâpah sokab, sokasamutthitâ vâkpralâpâh paridevab, paùceudrlyaiiipâto diihkbain^ manodrstinipâto daurmanasyani duhkhadauriiiaaasyal)ahiilatvasariibbûtâ upâyâsâli. (2) Evam ayain kevalo duhkhaskandbo duhkhavrkso 'bhinirvartate, kârakavedakavirahita iti.

Tasyaivaiu bhavati : kârakâbbinivesatab kriyâ prajâyante ; yatra kârako uâsti kriyâpi tatra paraïuârtbato nopalabhyate.

Tasyaivain bbavati : cittaiiiâtrain idam yad idam traidhâtukam ; yâuy apïinâui dvâdasa bbavâùgâui tatbâgateua prabliedaso vyâkbyâtâuy, api sarvâny eva cittasainâsritâai (2) ; tat kasya hetoh ? yasiuiu vastiuii bi râgasaïuyuktam cittain utpadyate tad vijùâuam ; vastusamskâre 'smin (?) mobo 'vidyâ ; avidyâcittasabajam uâmarûpam ; uâmarïipavivrddbib sadâyatauam ; sadâyatanabhâgïyah sparsah ; sparsasabajâ vedauâ ; veihiyato 'vitrptis trsnâ ; trsuârtasya saingrabo 'parityâga upâdâuanx ; esâin bbavàngâuâm sanibliavo bbavab ; bbavonmajjauam jâtib ; jâtiparipâko jarâ ; jarâpagamo maranani iti.

Tatrâvidyâ (3) dvividbakâryapratyupastbânâ bbavati : âlàmbanatah sattvân sammobayati, hetum ca dadâti samskârâbhinirvrttaye. Samskârâ api dvividbakâryapratyupastbânâ bhavanti :

(1) Ce paragraphe cité A/arf^2/a ?«aMya<r7r« ISC, 15-187, 14.

(2-2) Madhyamakàvatdra 182,7-15.

(3) Ce paragraphe dans Madhyamakàvatàra 187, 14-189,5.