Page:La Vallée-Poussin - Bouddhisme, études et matériaux.djvu/130

Cette page n’a pas encore été corrigée
— 116 —

sarvadharmā- ca sarvadharniâlaksauasamatayâ ca sarvadharmâuutpâdasainatayâ ca sarvadhariuâjâtasaraatayâ ca sarvadharmaviviktasainatayâ ca sarvadhariuâdivisuddhisamatayâ ca sarvadlianiiauisprapaùcasainatayâ ca sarvadharmâuâvyûhâuinyîïhasamatayâ ca sarv ;idhariuamâyâsvapnapratibIiâsapratis ; rutkodakacaudrapratibiiiibaiiiruiânasaraatayâ ca sarvadharniabhâvâbhâvâdvayasamatayâ ca ; âbhir dasabhir dliarmasamatâbhir avatarati.

Sa evainsYabliâvàu sarvadharniâu pi’atyaveksaniâno ‘ausrjann auulomayaiiu avilomayau sraddadhau abhiyau pratiyauu avakalpayauu auusarau vyavalokayaii pratipadyamâuah sasthîm Abhimukhïm bodliisattvabhûmim auuprâpuoti tïksnayâuulomikyâ ksântyâ, ua ca tàvad auutpattikadharmaksâutiinukham auuprâpnoti. Sa evainsvabbâvâu sarvadbarmâu auugacchan bhûyasyâ luâtrayâ mahâkaïunâpûrvamganiatveua mahâkarunâdhipateyatavâ maliâkaruuâparipûranârthain lokasva sanibliavain ca vibhavaiii ca vyavalokayate. Tasya lokasya sanibhavain ca vibhavani ca vyavalokayata evam bbavati : yâvatyo lokasaniudâcâropapattayah sarvâs ta âtmâbhiuivesato bhavanti (1), âtmâbhiuivesavigamato na bhavanti lokasamudâcâropapattaya iti.

Tasyaivam bhavati : teiia khalu pimar itue bâlabuddbaya âtmâbhiuivistâ ajùâuatimirâvrtâ bhâvâbliâvâbhilâsiao ‘vonisomanasikâi’aprasrtâ vipathaprayâtâ iiùtbyâuucâriuah punyâpunyâuenjyâu abhisaïuskârâu upaciiivanti ; tesâin taih sainskârair avaropit-aiii cittabîjain sâsravaiu sopâdâuaiu âyatyâni jâtijâramaranapunarbhavâbhinirvrttisambbavopagatam bbavati^ kariiiaksetrâlayam avidyândbakârain trsuâsûeham asiniraâuaparisyandanatab ; drstikrtajâlapravrddbyâ ca uâmarûpânkurah prâdurbbavati ; prâdui-bhûto vivardbate ; vivrddhe uâmarûpe paûcânâin iudriyânâm pravrttir bhavati ; pravrttâuâm iudriyânâm anyouya[samjuipâtatah sparsah ; sparsasya uipâtato vedauâ pradurbbavati ; vedauâyâs tata uttare ‘bhinandauâ bhavati ; trsnâbhinaudanata upâdâuam vivardbate ; upâdâue vivrddhe bhavah sanibhavati ; bhave sanibbïïte skandbapancakani uumajjati ; unmaguam skaudhapaiicakairi gatipancake ‘uiipûrvaip mlâyati^ mlâuaiu vigacchati ; nilâuavigamâj jvaraparidâghah ; jvaraparidâghan

(1) Bendall : atmabhimvesavigatâ na bhavanti.