Page:La Vallée-Poussin - Bouddhisme, études et matériaux.djvu/129

Cette page n’a pas encore été corrigée
— 115 —

nāḥ prthivyādayaḥ / tatparinatir indriyāni ṣaḍāyatanan cāyadvārārthena kṛtyakriyāpravarttakaṁ / sparśaś cendriyaviṣayavijñānasannipātajā nimittagāḍhatālakṣaṇā cakṣurādigatā spṛṣṭiḥ / vedanā cānubhavaḥ sukhaduḥkhādikāranajñānaśaktiḥ / avidyāvaṣāt tarṣaṇārthena tṛṣṇā ca kāmaguṇamaithunarāgasamudācārāvasthā vedanādhyavasānam / upādāuañ ca tṛṣṇāvaipulyaṃ sukhasambhārabhūta[viṣa]yādiparigraho bhogāya paridhāvataḥ / tathā bhavaś ca bhaviṣyadbhavajanakaṃ karma saṃskāravijñānalakṣaṇaḥ / jātiṣ conmajjanārthena skandhaprādurbhāvo nāmarūpaprabhāvitā yad i[ha] janmani vijñānaṃ sa anyatra jātiḥ yāni ceha nāmarūpādivedanāntāni catvāry aṅgāni tāny anyatra jarāmaranañ ca /

tad evam avidyātmakebhyaś cādyāṣṭamauavamebbyaḥ kleśebhyaḥ karma dvitīyadaśamau / śeṣāḥ sapta ca duḥkham tajjanmavipāko vastv iti ca khyāpane punaḥ kleśāḥ karma janma cety [an]avacchinnaḥ saṃsāraḥ /

tatrānavasthitasvabhāvajanmano jarā skandhādīnāṃ jarjarībhāvaḥ upacayaparipākaḥ / maraṇañ ca janmāutarānukūlapūrva- pratilabdhātmabhā[va]parityāgaḥ skandhavināśaḥ / mriyamāṇasya sammūḍhasya sābhiṣvaṅgasyāiitarddāhaḥ śocanārthena śokaḥ / paridevanārthena lālāpyaparidevaḥ pañcavijñānasaṃprayuktam asātam asātam anubhavanaṃ — […] avidyānirodhāt samskāranirodhaḥ / evam yāvaj jātiuirodhāj jarāmaraṇanirodha iti pratītyasamutpādaḥ / /



ii Daśabhūmaka, chapitre vi[1].

Vajragarbho bodhisattva āha : yo ’yaṃ bhavanto jinaputrā bodhisattvaḥ pancamyāṃ bodhisattvabhūmau suparipūrṇamārgaḥ ṣaṣṭhīṃ bodhisattvabhūmim avatarati, sa daśabhir dharmasamatābhir avatarati. Katamābhir dasabhiḥ ? yad uta sarvadharmā-

  1. MS. fragmentaire de Bendall ; MS. Devānāgari de Paris.