Page:La Vallée-Poussin - Bouddhisme, études et matériaux.djvu/128

Cette page n’a pas encore été corrigée
— 114 —

kārāh / evam saṃskāravijñānanāmarûpaṣaḍāyatanasparśavedanātrṣṇāu-pādānabhavajātiyo yâvaj jâtipratyayâ jarârnaranasokaparidevaduhkha-daurmanasyopâyâsâdayah /pratyayopaaiban dilatas ca saniiâm dhâtîïaâni samavâyât / tatra kâyasya samslesât kâthinyakrt prthivî / [— — — —] nuparigraha [— —] samslesakrd âpah / asitapïtakhâditapâkakrt tejah / dïrghalirasvâdisamsthânâsvâsaprasvâsakrd vâynh / antahsausiryakrd âkâsam / nadakalâpayogena pancavijnâQasamyuktani iiâniarûpârikurâbhiuirvarttakam sâsravakam[1] manovijñânañ ca / samhâtakâritre ’pi nâmaiiïpânkura [— — —]/ avidyâtrsnâkannâni trïhi avakârasiiehâbhisyandanaksetrakrtyakarâni / tatra caksurvijnâaasya caksïïiTipâlokâkâsatajjamanasikârâ âsrayâvalatnbauâva-bhâsânâvaranasamaûvâhârakrt ^’akârâh / panca eva srotravijnânâdînâm / na caisâm betupratyayâûâ [— — — — — — — —] pai’akrtam [— — — —] nyakrtam iti / sa ca na sâsvatato nocchedato ua sainkrâutitah pai’ï[t]tahetuto vipulaphalâbhiuirvrttitas tatsadrsâouprabandhatas ceti kâraiiapancakât / na svafco na parato nobhayato nâhetuta.s ca / asti ca karniaphalaprativijîiaptir hetupratyayâoâ[iii avjai [kalyâu niukba] ])i’atibimbâdivat / sa cânkuro ua parobbayaisvaryâdinâ ’nyena va kena cin nirmito[2] naikakâranâdhïoo ’nekahetupratyayamâtâpitrrtusamavâyajah /

tatra dhatusv eva yâh strïsaiiijnâ / evam puṅnapuṅsakāhaṃkâ-ramamakāraikadvitryādipiṇḍadhruvaśāśvatocchedanityasukhaśu- cyātmasatvajīvādivividhasaṃjñā [— —] yani avidyâ mahândhakârârthena pïïrvajanmaDi yâ klesâvasthâ tatve ’pratipattir raitbyâpratipattir ajnâuam satyaratnakarmaphalesv asampravrttih / râgâdayas ca tatpratyayâh samskârâh sraddbâdilaksanâh pîïrvajanniaui yâ karmâvasthâ râgadvesamohâdayah punyâpunyânenjyopagâh / aneùjyâ dhyâuârïïpâdayah / vastuprativijùaptir vijnânan ca mâtuh kuksau pratisandhikâle panca skaudhâh sanisâropagame cestânistaphalabïjabhûtam / upaiiattyâyatanaparyâpannâ vedanâdyâ upâdânaskaudhâs catvârah pratisthânârthe(na) nâmajûpan ca / yathâyogau nâaiâsrayabhîitâh śukrādibhāvaparyāpan-

  1. MS. sāsrakavam.
  2. MS. kena ci na cin nimitto.