Page:La Vallée-Poussin - Bouddhisme, études et matériaux.djvu/127

Cette page n’a pas encore été corrigée
— 113 —

acceptons. Mais si l’intention est la suivante : « Il y a une certaine chose éternelle qu’on appelle pratītyasamutpāda », nous le nions. Parce que l’utpāda est un caractère du saṃskṛta et qu’une chose éternelle [comme serait l’utpāda par hypothèse] ne peut être caractère du transitoire [comme est le saṃskṛta].

Utpāda, c’est-à-dire naissance. Quel rapport peut-il y avoir entre l’utpāda [supposé asaṃskṛta] et l’avidyā, etc., en vertu duquel on dise de l’avidyā, etc., pratītyasamutpāda ? Et le mot même de pratītyasamutpāda ne tient plus : éternel d’une part et pratītyasamutpāda de l’autre.



Appendice II


Résumé du Śālistamba et de l’Abhidharmakośa (iii, 21) dans Śuklavidarśanā [1]

nāpaneyam ataḥ kiñ cin nikṣeptavyaṃ na kiñ ca na /
draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate /[2]
bālās sajjanti rūpeṣu vairāgyaṃ yānti matsamāḥ /
svabhāvajñā vimucyante rūpasyottamabuddhayaḥ /

tatra bāhyasya hetūpanibandho yathā bījād aṅkuraḥ / evam aṅkurāt patrakāṇḍanālagarbhasūkapuṣpāṇi / yāvat puṣpāt phalam / bīje saty aṅku[rotpādā]daya[ḥ] / tulādaṇḍonnāmāvanāmavat samakālaṃ bījanirodhāṅkurotpādādiḥ / pratyayopanibandhaś ca yathā pṛthivyaptejovāyvākāśartūnāṃ pratiṣṭhānasnehanaparipā-canābhinirharaṇānāvaraṇapariṇāmanakṛtyakarānāṃ samavāyāt /

ādhyātmikasyāpi hetūpanibandho yathā avidyāpratyayāh saṃs-

  1. Folio 11 et 12 du MS. très fragmentaire de Bendall
  2. Voir p. 123 n. 3.