Page:La Vallée-Poussin - Bouddhisme, études et matériaux.djvu/125

Cette page n’a pas encore été corrigée
— 111 —

Madh. 159.6 … paramarṣigaditam idaṃpratyayatāpratītyasamutpādalakṣanam …

B. Utpādād vā tathāgatanam … aviparyastateti.

Saṃ. ii, 25 : Katamo ca bhikkhave paṭiccasamuppādo ? jātipaccayā bhikkhave jarāmaraṇaṃ uppādā vā tathāgatānaṃ anuppādā vā tathāgatānam ṭhitā va sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. taṃ tathāgato abhisambujjhati …

Discuté Kathāvatthu vi, 2 (Comm. p 89), xi, 7 (p. 132), xxi, 7 p. 191).

Aṅg. i, 286 : Uppādā va tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitā vā sā dhātu dhammaṭṭhitatā dhammaniyāmatā sabbe saṃkhārā aniccā. tam tathāgato abhisambujjhati … sabbe saṃkarā dukkhā … sabbe saṃkhārā anattā …

Voir Warren p. xiv.

Abhidharmakośavyākhyā, Soc. As. 231b (voir ci-dessus p. 73, n. 2) : Tatra pratītyasamutpādo nāma yad idam avidyetyādi. idaṃ cābhisaṃdhāyedam uktam atra Sūtre : utpādād va tathāgatānām anutpādād va tathāgatānāṃ sthitaiveyaṃ [dharmāṇāṃ] dharmatā dharmasthititā dharmaniyāmatā tathatā avitathatā ananyatathatā bhūtatā satyatā tattvam aviparītatā aviparyastatety evamādi bhagavan Maitreyavacauam.

Madh. 40.1 : Utpādād … dharmānām dharmateti.

Bca. IX, 150 (588,3-7) : Na nirodho ’sti … na bhāvo … sarvadā sarvasmim kale. Utpādād va … sthitaivaiṣā dharmāṇāṃ dharmatā dharmasamatā dharmasthititā dharmaniyāmatā dharmadhātuḥ tathatā avitathatetyādivacanāt.

Laṇkāvatāra, 144 Tatra paurāṇā sthitidharmatā katamā ? yad uta paurāṇam idaṃ Mahāmate dharmatāvartma hiraṇyarajatamuktākaravan Mahāmate dharmadhātusthititā. Utpādād va tathāgatānām anutpādād va tathāgatānāṃ sthitaivaiṣāṃ dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmatā ; paurāṇanagarapathavat. Tad yathā Mahāmate kaś cid eva puruṣo ’ṭavyāṃ paryaṭan paurāṇaṃ nagaram … anupraviśet : tatra praviśya prativiśya pratiniviśya nagaraṃ nagarakriyāsukham anubhavet, tat kiṃ manyase Mahāmate api nu tena puruṣeṇa sa panthā utpādito yena