Page:La Vallée-Poussin - Bouddhisme, études et matériaux.djvu/123

Cette page n’a pas encore été corrigée
— 109 —

i. Sources brahmaniques.

Bhâmatî ad ii, 2, 19. Samksepato hi pratîtysaamutpâdalaksanam uktam buddhena idampratyayaphalam iti utpâdâd va tathâgatânâm anutpâdâd va stliitaivaisâ dliannânâin dhannatâ dharinasthititâ dliai’inauiyâmakatâ pratîtyasamutpâdânuloinateti.

Les commentaires distinguent deux sūtras idaṃpratyayaphalam et utpādād vā…, relatifs aux deux upanibandhas (hetu° et pratyaya°) dont a parlé le Śālistamba.

Vedāntakalpataru (273.18) : rratyayopanibandiiasya saingrâhakaiu buddliasïilrani udâharati : idain iti. Hetuni anyarn pi’aly ayate gaccliatîti itarasahakâribhir milito lietuh pratyayah : idam kârya[iji] pratyayasya kâraaasaniudâyaniâtrasya phalarn ua cetauasya kasya cid ity arthah. Hetûpauibaudhasya saijigrâhakarii sïïtraiu udâharati utpâdâd vcti : tatbâgatâuâni buddhânâin mate dbarmâiiâiM kâryânaiu kârariânâin ca yâ dluirmatâ kâryakârauabliavarûpâ esâ utpâdâd auutpâdâd va sthitâ. Dhatte iti dharmah kâranani ; dhriyate iti dliarniaij kâryaui : yasmin sati yad utpadyate asati ca uotpadyate tat tasya kâranain kâryani ca, na cetanah kva cit kâryasiddliaye ’peksitavya ity arthah. Sthitadharmatâ ity état svayain eva sûtrakrd vibhajate ; dhartnasthititeti kâryatâm âha : kâryasya hi dharmasya kâraiiad auatiprasangena kâlavisese sthitir bhavatîti svârthikas talpratyayah ; dhannaniyâmakateti kâranatâm âha : dharmasya kâraiiasya kâiyam prati Diyâmakatety arthah. Nanv evamvidham eva kâryakâranatvarn na cetauâd rte sidhyati ? tatrâha pratïtyeti : kârane sati tat pratïtya prâpya samutpâdâuulomatânusâritâ yâ saiva dharmatâ, sa cotpâdânutpâdâtraâ dharmânârii sthitâ, ua cetauah kaécid upalabhyata ity arthah.

Le commentaire du Sarvadarśanasaṃgraha (Bibl. Ind. 20-21) suppose une lecture : idaṃpratyayatvamātraphalam :

Tatra pratyayopauibandhanasya samgrâhakam sûtram : idam kâryam ye ’nye hetavah praty ayauti gacchanti, tesâiu ayamânânâm bhâvah pratyayatvam kârauasamavâyah ; taumâtrasya phalam na cetanasya kasya cid iti sûtrârthah. Yathâ bîjahetur