Page:La Vallée-Poussin - Bouddhisme, études et matériaux.djvu/103

Cette page n’a pas encore été corrigée
— 89 —

’dhvani, âliosvin uâl)hnvam atîte ’dlivani ? ko uv aham abhûvam atïte ’dhvani ? katliam nv aham abhûvam atîte ’dhvani ? Aparântani va punar ua pratisarati : kirn nv aliam bliavisyâmy auâgato ’dhvani, âhosvin na bhavisyâmy auâgate ’dhvani ? ko nu bhavisyâmy auâgate ’dhvani ? katham nu bhavisyâmy anâgate dhvani ? Pi-atyutpaunara va punar na pratisarati : (1) kini svid idam ? kathani svid idaui ? ke santah ? ke bhavisyâmah ? (2) ayani sattvah kuta âgatah ? sa itas cyutah kutra gamisyatïti.

Yâny (3) ekesâni (4) sramanabrâjimanânâin prthag (4) loke drstigatâni biiavisyanti, tadyathââtinavâdapi-atisainyuktâni [sattvavâdapratisaniyuktâni] jîvavâdapratisamyuktâni [pudgahivâdapratisaïuyuktâni] kautukamafigalapratisa-niyuktâni (5) fvâ unmiùjitanimiùjitâui (6)], tâny asya tasmin samaye prahînâni bhavanti pari

(1) Madh. : Icim nv idam .... Mais Si. confirme les lectures d’Abhidharmakosa : kim svid idam ? ity âtmabhâvadravyam anvesate ; katham svid idam ? iti kena prakârena kayâ yuktyeti tad eva âtmabhâvadravyam avadhârayati ; ke santa ? iti ke vayam idânïm vidyamânâb ?

(2) Ici s’arrête la citation dans sL ; lequel, pour le passé et l’avenir, ne donne que les deux premières questions.

(3) Madh. 594.1.

(4) ekesclm. et prthag manquent dans les deux versions tibétaines.

(5) Comp. Madh.avat. 36.19 (trad. p 37, n. 3).

(6) Comp. ibid. 68. u (citant Dasabhûmaka) ; MYyut. 133.23, Warren 177, Si. 215.16, AWum Kern^ 193.

    muppâdo ime ca patiocasamuppannâ dhammâ yathâbhûtam sammâpannâya suditthâ honti, so vata pubbantaiu va p^itidhâvissati : ahosnn nu khv âham atîtani addhânam, na nu kho ahosim kiin nu kho ahosim, ... , katham nu kho ahosim .... kim hutvâkim ahosim nu khv âham atîtara addhânam ti ; aparantam va anâgatam addhânam ti ; etarahi va paceuppannam addhânam ajjhattam kathamkathï bhavissati : aham nu ko smi, na nu kho smi, kiin nu kho smi, katham nu kho smi, ahan.i nu kho satto kuto âgato so kuliiingâmî bhavissatïti. Netam thânam vijjati.

    Voir Visuddhimagga XIX (Warren, p. 243).

    Notre texte omet la cinquième question relative au passé et au présent.

    L’Abhidharmakośav. cite notre sûtra : sa na pûrvântam pratisarati Ivim nv aham abhûvam atïte ’dhvanïti vistarah sa na pûrvântam pratidhârayati (?) pratïtyasamutpâdayatiiâbhûtadar.sanena naivam atïte dhvani sammuhyate…

    Ko nv aham abhiivam iti devo manusya iti va ; katham nv aham abhûvam iti kena prakârena kayâ yiiktyety arthah.