Page:Annales du Musée Guimet, tome 2.djvu/96

Cette page n’a pas encore été corrigée
80
ANNALES DU MUSÉE GUIMET

nâtmano ua i sulirdah prijam krtam) |
Yat palàyanaparàyanasya te
yàti dhùlir adhiuià rathoddliatâ |1 32 1|
Advam trtîjani antvam ca saptaïuaiu daçainam tathà |
Gurùni traishtubbe pàde yatra sa svâgatâ yathà || 33 1|
(Adya ) saphalam âyatauetre
jîvitarn madanasainçritabhàvam |
Agatâsi bhavanam marna yasuiàt
svâgatara tava varoru nisbîda || 34 i|
Shashtham ca navamain caiva laghu syàt traisbtubhe sati |
(Gaturbhir) âdyair viccbedah sâjfieyà càliuî yatbà ||351l
Çîlabbrashte nirgune yàh pralâpà
lokejnàtvâby apriyam na bravîsbi |
Aryàçîlam sâdhv ahe tena vrttam
mâdhuryàt syâli sarvathâ çâliuî tvam || 36 H
Yadi so’ tra bbavet tu samudrasainas
trisbu càpi tathà iiiyamena yatih |
Satatam jagatîvihitam hi tato
gaditam khalu totakavittam idam ||37|| Yathà
Kim idam kavatàçrayadurvishahani
bahugarja(viilambana) rfikshakathani |
Svajanapriyadurjanabliedaliaram
na tu totakavrttam idain kurute ||38||
Ryau trikau tathà (nyau) yadi khahi pàdc
shadbhii- eva varnair yadi câ yatili syàt |
Nityasaranivishtà jagatividhâne
nâmatah prasiddhà kumudauibhà sa || 39 1| Yathà
Kàmabânaviddbâ kim asi iiatabhrû
çîtapàtadagdhà malinîva ’ ' |
Pànduvaktra " ’ katliam asi jàtà
agratah sakhiiiàrn kuinudaiiiblià tvain ||40||
Dvàdaràksiuirako pâdc saptainaiii daramani lagliu |
Adau pancâksharc chcdar caiidi’alekhuti sa yathà |i 41 1|
Vaklrain saumyaiii b’ padmapattrâyatâksham