Page:Annales du Musée Guimet, tome 2.djvu/95

Cette page n’a pas encore été corrigée
79
LA MÉTRIQUE DE BHARATA

sâ inayûrasârinîti nâmuâ || 21 1| Yathâ
Naiva te’sti samg’amo manusliye
iiàiii kàmabhogacittam anyat |
Garbliinîva drçyase liy anârye’
kira mayùrasàrini tvain eva || 22 ||
Bhau tu bhagau giti yasya ganâs (tu)
syâç ca yatis tricaturbhir athoktà |
Traishtubham eva ca tat klialu nâmnà
dodliakavrttam iti pravadanti || 23 1| Yathà
Praskhalitàgrapadapravicàram
mattavigliùrnitagâtravinâmam |
Paçya vilàsiuikunjaram eiiani
dodhakavrttagatim prakaroti || 24 |1
Âdau dve pancamam cai^•àpy ashtaraam naidliaiiani tathà |
Gurùny ekâdaçe pâde yatra tat totalcam yathà || 25 1|
Eslio’mbudanisvauatulyai’avah
kshînasklialamàna(vidamba " ") I
(Ça’utvaugha") garjitaiu adritale
vrksliàu pratikotayate dviradah |i 26 ||
Navamam saptamam shashtliam trtij’am ca laghùny api |
Yatraikàdaçake pâde indravajreti sâ yathà || 27 1|
Tvani durnirîkshà duritasvabhàvâ
duhkhaih ’ sâdhyâ " " iiaikabhàvâ |
Sarvâsv avasthâsu na kàmatantre
yogyâsi kiin va bahunendravajrâ i| 28 1|
Ebhir eva tu sarayukto laghiibhis traishtubhî yadâ |
Upendravajrà vijùeyâ kighv àdâv iha kevalani || 29 1| Yathâ
Çriyà ca varnena viçeshanena
smiteua kàiityà sukumârabhàvàt |
Ami gunâ riipagunàiiuriipà
bhavanti te kiin ca ituikheudravandyà || 30 ||
Adyain ti’tîyain autyam ca saptamam navamam tathà |
Gurùny okàdaco pâde yatra sâ tu rathoddhatâ || 31 1| Yathà
Kiin tvayâ snbhaga dùravarjitam