Page:Annales du Musée Guimet, tome 2.djvu/89

Cette page n’a pas encore été corrigée
73
LA MÉTRIQUE DE BHARATA

Vaitâlîjam puraskrtya (pindàtràdyàs) tathaiva ca || 58 ||
Tryàksliaràs tu trikàjiîeyâ laghugurvaksharàuvitàh |
Mâtràganavibhâgas tu gurulaghvaksharâçrayah || 59 ||
Autyâ dvigunî tadrûpà dvir dvir evaiii guror bliavet ||
Dvigunarn ca laghoh krtvâ samkhyàpindeiia nirdiçet || 60 ||
Adyam sai’vaguruni jneyam vrttara tu samasamjâitam |
Koçe tu sarvalaghv autyam- miçram ceshâni sarvaçah || 61 |i
Vrttànàni tu samànànàm sanikhyà samyojyatâvatî |
Ràçyùnaiu ardhavisliaaiàu samàsàd iti nirdiçet || 62 ]|
Ekàdyàin ca tathà samkhyàin chaudaso A’iuiveçya ca |
Yàvat pûrnam tu pûrvena pûrayed uttaram tathà || 63 ||
Evain kuryàt tu })Cu"veshâm pùram pùrvasya pûraiiain |
Kraniàn naidhanaiu ekaikam pratilomam vivarjayet || 64 ||
Sarveshâin chaudasâm vaksliye laghvaksharaviniçcayam |
Jàtitali samavrttânâm samkhyàm samkshepatas tathà || 65 ||
Vrttàngaparimâiiam tu hitvàrdhena yathâkramam |
Nyaçel laghu tathà saikara hitvàrdhena guru nyaçet |] 66 ||
Evam vinyasya vrttàuàin nashtoddishtavibhâgatah |
Gurulaghvaksharànîhasarvachandasu daroayet || 67 ||
Iti chandàmsi jàtàui mayoktùni dvijuttamàli |
Dhruvàny eteshu nàtye’smin prayojyàui uibodhata || 68 ||


Iti bhâratiye nàtye çàstre vàcikàbhinayo chandovidhànani
nàma pañcadaço’dhyàyah.