Page:Annales du Musée Guimet, tome 2.djvu/107

Cette page n’a pas encore été corrigée
91
LA MÉTRIQUE DE BHARATA

Dvivikalpas tu shasbtbo’tra gururcadhyo bhavet tu sah || 149 1|
Tathà sarvalaghuç caiva yatisamjnàsamàçritah |
Sa clvitîjâdir laghuui saptarae prathamâd yatih || 150 1|
Prathamâdir athânte ca pancame tu vidhîyate |
Ganeshu (ti’isliu càdishu) yasyâh pathyâ tu sambhavet || 151 1|
Pratbaaie ca dvitîye ca sa tv âryâ vipulà mata |
Dvitîyam ca caturtbani ca jagatau gururaadbyagau || 152 1|
Yasyâh syât pâdayoge tu vijneyâ capalâ tu sa |
Mukbe syâu mukbacapalù syâd aiiyà jagbane tatbâ || 153 1|
Ubhayor ardbayor étal hikshanam drçyate yadi |
Vrttajnaih sa tu vijneyâ sarvataç capalâ tatbâ || 154 1|
Trimçanmâtrâs tu pûrvârdbe vimçatih sapta câpare |
Ubhayor ardbayor jùeyo mâtrapindo’pi bbâgaçah H 155 1|
tâni dvigunitâni tu |

Aksbaratrayavuktàni jùeyàny atra lagbûni tu il 156 ||
Etàûi lagbusamjnàui uirdisbtâni samasàtab |
Sarvâsâm eva câryânâm aksharâni yathâkramam || 157 1|
Sarvesbâra jâtivrttânâm pûrvam uttarasamkbyayâ |
Yikalpam ganayitvâ ca samkhyâm pindena nirdiçet || 158 1|
Aryâgîtir athâryaiva kevalam tv ashtabbir ganaih |
Itaraç câpi shasbtbah syât sa vikalpe bbaved ganah || 159 1|
Vrttir evam tu vividbair nâiiàcbaadahsamudbbavaib |
Kâvvabandhas tu kartavvah sbattrimcallaksbanâuvitah 11 l6û ii
Iti bhàratîye uâtyaçàstre chandovicitir nâma shodaço’dhyâyah