Page:Annales du Musée Guimet, tome 2.djvu/104

Cette page n’a pas encore été corrigée
88
ANNALES DU MUSÉE GUIMET

manikanakavalayam bhujangavijrmbhitam || 102 1|
Daudakam nàrna ’vijâeyam asksharam
Meghamâlâ • • • • càdau nau Il 103 1| Yathà
Muditaja(na)padàkulà sphîtasasvàliarâ
bhûtadhùtrî bhavantam samabhyarcate
dviradakaraviluptabintàlatàlîvanâs
tvàm namasyauti viadliyàdayah parvatàh |
SphatikakalaçagîrnamiilvtàvaU

Cinuihastair namasyauti vah sàgarâ
muditajalacariikulàh samprakîrnàmalàh
kîrtayantîva kirtim mahànimnagàh || 104 ||
Etàni samavrttàui mayoktâui dvijottauiâh |
Vishamàrdhasamâuàm tu punar vakshyàmi lakshanani || 105 1|
Yatra pàdàs tu vishamà uànâvrttasamudbhavàh |
Grathitapâdayogena tad vrttarn vishamain suirtam || 106 ||
Samàv ekâutarau pâdau dvau dvâv ardhasainau smrtau |
Sarvapàdais tu vishamair vrttarn vishainaiu ucyate || 107 ll
Hrasvàdyam atha dirghàdyaia dîrghain hrasvam athâpi va |
Yug/iiaujavishamaih i)àdair vrttain ardhasamam smrtam || 108 1
Pàde siddhe samam siddham vishamam sarvapâdikara |
Pàdadvayasya samsiddhau siddham ardliasamani punah || 109 j
• • • van rnayâ proktam samavrttavikalpanam |
Trikair vishamavrttànâm sarapravakshyàmi lakslianam II lio ||
Nuidhanàbhyantarasyartain prathame pàday ishyate |
Dvitîye caranc ca syâd Il il l II

Saugau ca prathamo pàdo srauglau càpi dvitiyakc |
Evam yugmaujakauj noyau pathyàvrtte trikau yathà || 112 1|
Pi-iyadaivatainitrâsipi-iyasainbandhipaïKlavà |
Friyadànava yady api tvam priyâsi me || 113 ||
Yugmayor lakshanani hy etad viparîtarn tu yatra tu |
Pathyà hi viparîtâ sa vijfu’yà nàiiiatu l)ii(lhaili || 114 jj Yathà
, Krtcna raaranain yasya sa |

Tvam (jvalanena) mohità viparità [latliyâsi || liô||
Gaturthàdaksharàd yatra trilaguh syàd ayuli(padalO |