Page:Annales du Musée Guimet, tome 1.djvu/101

Cette page n’a pas encore été corrigée
89
LE DIX-SEPTIÈME CHAPITRE DU BHÂRATÎYA-NÂṬYA-ÇÂSTRA

Sâdhyante nipunair arthâs tad udâharanam smrtam ‖ 9 ‖
Yat prayojanasâmarthyâd vâkyam ishtârtliasâdhakam |
Samâsoktam manogrâhi sa hetur iti samjnitah ‖ 10 ‖
Aparijnâtatatvârtham vâkyam yatra prayujyate |
Anekatvâd vicârânâm sa samçaya iti smrtali ‖ 11 ‖
Sarvalokamauogrâhî parapaksliârthasâdhakali |
Hetor uidarçannkrtali sa drslitâutaiti smrtah ‖ 12 ‖

. . . . . . . . . . . . . . . . . . . . . . . . .

Yatrârthâuâui prasiddhânâm ki^iyate parikîrtanam |

Parâpekshâvyudâsârtham tan nidarçanam ucyate ‖ 13 ‖
Niravadyasya vâkyasya pûrvoktasya prasiddhaye |
Yad ucyato lu vacanam niruktam tad udâhrtain ‖ 14 ‖
Bahûnâiu ca [u ayuktânâm nâma yatrâbhikirtyate |
Ablupretârthasiddliyartham sa siddhir abhidhîyate ‖ 15 ‖
Siddhân bahûa pradbânârhthân uktvâ yatra prayujyate |
Viçeshaynktam vacanam vijñeyam tad viçeshanam ‖ 16 ‖
Gunâbbiuhânair vividhair viparîtârthayojitaih |
Gunâtipâto madhuro nishthurârtbo bhaved atha ‖ 17 ‖
Bahûn gunân kîrtayitvâ sâmânyajanasambhavân |
Viçesbali kîrtyate yas tu jiïeyali sâtiçayo budhaili ‖ 18 ‖
Rûpakair upamânair va tulyârthâdipi-ayoktrbhih |
Apratyayârthasanisparças tulyatarkah prakîrtitah ‖ 19 ‖
Bahûuâm tu prayuktânâm padâuâm bahubhih padaih |
Uccayali sadrçârtho yah sa vijiïeyah padoccayali ‖ 20 ‖
Yathâdoçani yathâkâlam yathârûpârn ca vaniyate i
Yat pratyaksharn parokshani va dishtam tad varnato’ pi va ‖ 21 ‖
Parigrliya tu çâstrârtham yad vâkyain abhidhîyate |
Vidvanmanoharam upadishtam tad ucj^ate ‖ 22 ‖
Pûrvadeçasamânârthair apratyalvshârthasâdhanaih |
(Aneko va hi) samyukto vicârah parikîrtitah ‖ 23 ‖
Vicârasyânyathâ bhâvas tathâ drshtopaj’ogatah |
Samdehât kalpate yas tu sa vijneyo viparyayah ‖ 24 ‖
Vâcyam artham parityajya drshtâdibhir anekadhâ |
Anyasminn eva patanâd iha bhramçah sa isliyate ‖ 25 ‖