Page:Annales du Musée Guimet, tome 1.djvu/100

Cette page n’a pas encore été corrigée


TEXTE TRANSCRIT
DU
DIX-SEPTIÈME CHAPITRE DU BHÂRATÎYA-NÂTYA-ÇÂSTRA


Bhûshaṇâksharasaṃghâtau çobhodâharaṇe tathâ |
Hetusaṃçayadṛshṭântâh prâptyabhiprâyara eva ca ‖ 1 ‖
Nidarçanaṃ niruktaṃ ca siddhiç câtlia viçeshaṇam |
Gunâtipâtâtiçajau tulyatarkaḥ padoccayaḥ ‖ 2 ‖
Dishṭaṃ caivopadishṭaṃ ca vicâras tadviparyayaḥ |
Bhraṃçaç cânunayo mâlâ dâkshiṇyaṃ garhaṇaṃ tathâ ‖ 3 ‖
Arthâpattiḥ prasiddhiç ca pṛcchâ sârûpyam eva ca |
Manorathaç caleçaç ca dosho’ tha guṇakîrtanam ‖ 4 ‖
Jñeyâ hy anuktasiddhiç ca priyaṃ vacanam eva ca |
Shaṭtriṃçal lakshaṇâny evaṃ kâvyabaudhesliu nirdiçet ‖ 5 ‖
Alaṃkârair guṇaiç caiva bahubhiḥ samalaṃkṛtam |
Bhûshaṇair iva citrârthais tad bhûshaṇam iti smṛtam ‖ 6 ‖
Yatrâlpair aksharaiḥ çlishṭair vicitram upavarṇyate |
Tam apy aksharasaṃghâtam vidyâl lakshaṇasaṃjñitam ‖ 7 ‖
Siddhair arthaiḥ samaṃ kṛtvâ liy asiddho’ rthaḥ prayujyate |
Yatra çlishṭaṃ viçishṭârthaṃ sa çobhety abhidhîyate ‖ 8 ‖
Yatra tulyârthayuktena vâkyenâbhipradarçanât |