Page:Regnaud - Le Chariot de terre cuite, v4.djvu/106

Cette page a été validée par deux contributeurs.

(146) Comm. apûrvalâbhavad iti bhâvah.

(147) Comm. sakalagranthârtham nigamayann aprastutapraçamsâlamkârena prâha kâmçcid iti.

(148) Comm. anyonyam pratipakshânâm bâdhyabâdhakânâm viddhânâm ity arthah dhanitvanirdhanatvarâjatvarankatvâdinâm samhatih samûho yasyâm îdrçîm samhatirûpâm iti vâ lokasthitim lokavyavahâram utpattisthitipralayâh iti kramât.

(149) Comm. kûpe yantram ghatîyantram tatra gha tikâh svalpâh ghatâh tâsâm nyâye prasaktah ghatîyantre calati ghatikâç ca mâlâyâm kramâd uccanîcabhâve jalam ânayanti tyajanti ; yathâ tathâvidhir api svakramâyâtam adhanatvasadhanatvâdikam anubhâvayatîty arthah.

(150) Comm. âçîrâtmakam bharatavâkyam kshîrinyah iti.

(151) Comm. gavâm samkîrtanam çakunarûpam iti jneyam ; tatrâpi havyakavyakriyâmidânakshîravatvena tv adhikam bodhyam.

(152) Comm. svasamayavarshî.

(153) Comm. anilâh komalâh vântu gacchantu na tu ghanghâvatâh (sic).

(154) Comm. janminah.


FIN DU TOME QUATRIÈME ET DERNIER