Page:Chézy - Théorie du sloka ou mètre héroïque sanskrit.djvu/26

Cette page a été validée par deux contributeurs.
12
THÉORIE

अतीवमोहवर्णनं


न स मानवो देवः स यस्तिष्ठति तवाभितः ।
नधुरं ते वचः शृण्वन् पिवंश्चारुस्मितं तव ।
तत् स्मितं मुह्यते येन सन्तप्तोरसि हृन्मम ॥ १ ॥
यदा त्वां नाम पश्यामि सुन्दरि त्वरितं तदा ।
वचो न मे लब्धं किञ्चिद्वद्धा जिह्वा च तिष्ठति ॥ २ ॥
सर्व्वेषु मम गात्रेषु सूक्ष्मो वह्निर्विसर्पति ।
चक्षुष्यावृणोति तमः शिञ्जाते श्रवणौ मम ॥ ३ ॥
शीतस्वेदार्द्रसर्व्वाङ्गी तन्वां पतति वेपथुः ।
तृणात् पाण्डुतरा चापि प्राणहीना मरामि वै ॥ ४ ॥