Page:Annales du Musée Guimet, tome 1.djvu/107

Cette page n’a pas encore été corrigée
95
LE DIX-SEPTIÈME CHAPITRE DU BHÂRATÎYA-NÂṬYA-ÇÂSTRA

Trividham hy aksharam kâvye vijñeyam nâtakâçrayam |
Hrsvain dhîrgham plutam caiva rasabhâvavibhâvakam ‖ 105 ‖
Ekamâtram bhaved dhrsvam dvimâtram dîrgliara ishyate |
Plutam caiva trimâtrara syâd aksharam svarayojanât ‖ 106 ‖
Srarte câsûyite caiva tathâ ca paridevite |
Pathatâm brâhmanâuâm ca plutam aksharam ishyate ‖ 107 ‖
âkâras tu smrte kârya okâraç câpy asûyate |
Paridevite hâkâra onikâro’ dhyayane tathâ ‖ 108 ‖
Hrsvadîrghaplutâni hi yathâbhâvam yathârasam (
Kâvyayogeshu çabdeshu hy akârâni tu yojayet ‖ 109 ‖
Ye bandhâlî pûrvam uddishtâ visharaârdhâh samâs tathâ |
Udâraçabdair madhuraih kâryâs te’ rthe vaçâiuigâh ‖ 110 ‖
Çabdâu udâramadhurân pramadâbhineyâu
nâtyâçrayân sukrtishu prayateta kartum |
Tair bhûshitâ bahu vibhânti hi kâvyabandhâh
padmâkarâ vikasitâ iva râjahamsaih ‖ 111 ‖
Ye kriditaprakrtibhir vikrtais tu çabdair
yuktâ na bhâuti lalitâ bharataprayogâh |
Krshnâjinâ ˘ ˘ ˘ ˉ madhurair vratâktair
veçyâ dvijair iva kamandaludandahastaih ‖ 112 ‖
Mi-dulalitapadâi’thani gûdhaçabdârthahînam
budhajanasukhabhogyam buddhimadrtayogyam |
Bahurasakrtamârgani samdhisamdhânayuktana
bhavati jagati yogyam nâtakara preskshakânâm ‖ 113 ‖


Iti bhâratîye nâtyaçâstre vâgabhinayo nâma saptadaço’dhyâyaḥ