Page:Annales du Musée Guimet, tome 1.djvu/106

Cette page n’a pas encore été corrigée
94
LE DIX-SEPTIÈME CHAPITRE DU BHÂRATÎYA-NÂṬYA-ÇÂSTRA

विचार्ज ग्रहनम् युक्त्या स्फुतम् चैव स्वभावतः ।
स्वतः सप्रतिबन्धम् च श्लिस्ह्तम् तत् परिकार्त्यते ‖ 88 ‖
(अन्यदुक्ते) बुधैर् यत्र शब्दोऽर्थो व प्रतायते ।
सुखशब्दार्थसम्जोगात् प्रसादः परिकार्त्यते ‖ 89 ‖
अन्योन्यसद्र्शा यत्र tathâayonyavibliûshinah |
अलरकारा गुनाश् चैव समासात् समता यथा ‖ 90 ‖
Upamâtyupadishtâuâm artbâuâm yat tatas tathâ |
प्राप्तानाम् चातिसम्योगात् समाधिः परिकार्त्यते ‖ 91 ‖
बहुशो यच् श्रुतम् वाक्यम् उक्तर्न् वापि पुनः पुनः ।
नोद्वेजयति यस्माद् धि तौ माधुर्यम् इति स्म्र्तम् ‖ 92 ‖
अवगाताविहाउओ’ पि स्याद् उदात्तावभासकः ।
यत्र शब्दार्थसर्न्पत्त्या तद् ओजः परिकार्तितर ‖ 93 ‖
सुखप्रयोज्यैर् यच् च्बब्दैर् युक्तम् सुश्लिस्ह्तसैन्धिभिब् ।
सुकुमारार्थसम्युक्तम् सौकुमार्यम् तद् उच्यते ‖ 94 ‖
यस्यार्थानुप्रवेशेन मनसा परिकल्प्यते ।
अनन्तरम् प्रयोगस्य सार्थव्यक्तिः प्रकार्तिता ‖ 95 ‖
अनेकार्थविशेस्हैर् यत् sûktaih सौस्ह्थवसम्युतैः ।
उपेतम् इति चित्रार्थैर् उदात्तम् तच् च कार्त्यते ‖ 96 ‖
Yû मनह्श्रोत्रविस्हयः प्रसादजनको भवेत् ।
शब्दबौधो’ र्थो योगेन स कान्त इति भन्यते ‖ 97 ‖
एवम् एते ह्य् अलरकारा गुनदोस्हाश् च कार्तिताः ।
प्रयोगम् एस्हाइन् च पुनर् वक्स्ह्यामि रससम्श्रयम् ‖ 98 ‖
लघ्वक्स्हरप्रायक्र्तम् upamârûpakâçrayam |
काव्ज्-अम् कार्यनि तु नात्यज्षैर् वाररौद्राद्भुताश्रयम् ‖ 99 ‖
गुर्वक्स्हरप्रायक्र्तरु बिभत्से करुने तथा ।
कदाचिद् रौद्रवाराभ्याम्… ह्र्स्वम् भवेत् ‖ 100 ‖
रुपदापकसम्युक्तम् आर्यव्र्त्तसमाश्रयम् ।
ग्रुगारे तु रसे कार्यम् काव्यम् स्याउ नातकाश्रयम् ‖ 101 ‖
उत्तरोत्तरसम्युक्तम् वारे काव्यम् तु यद् भवेत् ।
जगत्यतिजगत्याम् व सम्क्र्त्यानि वापि तद् भवेत् ‖ 102 ‖
तथैव युद्धसरस्फोताव् उत्क्र्त्यार सनिप्रकार्तितौ ।
करुने शक्वरा ज्षेया तथैवातिध्र्तिर् भवेत् ‖ 103 ‖
यद् वारे कार्तितश् छउदस् तद् रौद्रे विप्रयोजवेत् ।
शेस्हानाम् अर्धयोगेन छउदलि kâryarû प्रयोक्त्र्भिलि ‖ 104 ‖