Page:Annales du Musée Guimet, tome 1.djvu/105

Cette page n’a pas encore été corrigée
93
LE DIX-SEPTIÈME CHAPITRE DU BHÂRATÎYA-NÂṬYA-ÇÂSTRA

Pâdâdiyamakam uâiaa tad vijueyain budhair yathâ ‖ 71 ‖
Vishnuh srjati bliûtâni vishnuli samharati prajâli |
Vishnuh prasûtc trailokyam vishnur lokâdhidaivatam ‖ 72 ‖
Pâdasyântam padam yac ca dvir dvir ekam ihocyate |
Pâdam tv âmreditam nâma vijñeyam nipunair yathâ ‖ 73 ‖
Vijnnblntam uiçvasitani uiuliur nuiliur yathâbludliânam siuarane pade pade |
Yathâ ca te dhyânam idam punah punas tathâgatâ kâ rajanî viuâ viuâ ‖ 74 ‖
Sarve pâdâli saniâ yatra bhavanti niyatâksharâh |
Caturvyavasitam nâma tad vijñeyam budhair yathâ ‖ 75 ‖
Sa vâranânâm ayain eva kâlah sa vâranânâm aj^am eva kâlah |
Sa vâranam nâma yam eva kâlah sa vâranânâm ayam eva kâlah ‖ 76 ‖
Nânârûpair varnair yatra tatraikam vyaiîjanani bhavet |
Tan inâlâyamakam nâma vijñeyam panditair yathâ ‖ 77 ‖

. . . . . . . . . . . . . . . . . . . . . . . . .

Ebhir arthakriyâpekshaih kâryain kâvyaui tu lakshanaih |

Ata ûrdhvam pravalishyâmi kâvyadoshân gunâms tathâ ‖ 78 ‖
Gûdhârtham arthântaram arthahînam bhinnârtham ekârtham abhiplutârtham |
Nyâyâd apetam vishamam visamdhi çabdacyutam val daça kâvyadoshâh ‖ 79 ‖
Paryâyaçabdâbhihitam gûdhârtham iti samjnitam |
(Annyam vannyate) yat tu tad arthântaram ishyate ‖ 80 ‖
Arthahînam asambandham sâvaçeshârtham eva ca |
.  .  .  .  .  .  .  .  .  .  .  .  .  .  .  .  .  .  .  .  .  .  .  .  .  .  .  .   ‖ 81 ‖
Vivakshito’nya evârtho j-atrânyârthena vidyate |
Bhinnârtham tat tu te prâhuh kâvyam kâvyavido janâh. ‖ 82 1|
Aviçeshâbhidhânam yat tad ekârtham iti smrtam |
Abhiplutârtham vijñeyam yat padena samâpyate ‖ 83 ‖
Nyâyâd apetam vijñeyam pramânaparivarjitam |
Vrttabhedo bhaved yatra vishamam nâma tad bhavet ‖ 84 ‖
Anupaçlishtaçabdam yat tad visamdhîti kîrtitam |
Çabdahînani ca vijñeyam avarnasvarayojanât ‖ 85 ‖
Eté doshâs tu vijiîeyâh sûribhir nâtakâçrayâh |
Eta eva viparyastâ gunâh kâvyeshu kîrtitâh ‖ 86 ‖
Çleshah prasâdah samatâ samâdhimâdhuryam ojah padasaukumâryam |
Arthasya ca vyaktir udâratâ ca kântiç ca kâvyasya gunâ daçaite ‖ 87 ‖